सुबन्तावली ?रठत्

Roma

नपुंसकम्एकद्विबहु
प्रथमारठत् रठन्ती रठती रठन्ति
सम्बोधनम्रठत् रठन्ती रठती रठन्ति
द्वितीयारठत् रठन्ती रठती रठन्ति
तृतीयारठता रठद्भ्याम् रठद्भिः
चतुर्थीरठते रठद्भ्याम् रठद्भ्यः
पञ्चमीरठतः रठद्भ्याम् रठद्भ्यः
षष्ठीरठतः रठतोः रठताम्
सप्तमीरठति रठतोः रठत्सु

अव्यय ॰रठतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria