सुबन्तावली ?रठत्

Roma

पुमान्एकद्विबहु
प्रथमारठन् रठन्तौ रठन्तः
सम्बोधनम्रठन् रठन्तौ रठन्तः
द्वितीयारठन्तम् रठन्तौ रठतः
तृतीयारठता रठद्भ्याम् रठद्भिः
चतुर्थीरठते रठद्भ्याम् रठद्भ्यः
पञ्चमीरठतः रठद्भ्याम् रठद्भ्यः
षष्ठीरठतः रठतोः रठताम्
सप्तमीरठति रठतोः रठत्सु

समास रठत्

अव्यय ॰रठन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria