Declension table of ?raṭhantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | raṭhantī | raṭhantyau | raṭhantyaḥ |
Vocative | raṭhanti | raṭhantyau | raṭhantyaḥ |
Accusative | raṭhantīm | raṭhantyau | raṭhantīḥ |
Instrumental | raṭhantyā | raṭhantībhyām | raṭhantībhiḥ |
Dative | raṭhantyai | raṭhantībhyām | raṭhantībhyaḥ |
Ablative | raṭhantyāḥ | raṭhantībhyām | raṭhantībhyaḥ |
Genitive | raṭhantyāḥ | raṭhantyoḥ | raṭhantīnām |
Locative | raṭhantyām | raṭhantyoḥ | raṭhantīṣu |