सुबन्तावली ?रठन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारठन्ती रठन्त्यौ रठन्त्यः
सम्बोधनम्रठन्ति रठन्त्यौ रठन्त्यः
द्वितीयारठन्तीम् रठन्त्यौ रठन्तीः
तृतीयारठन्त्या रठन्तीभ्याम् रठन्तीभिः
चतुर्थीरठन्त्यै रठन्तीभ्याम् रठन्तीभ्यः
पञ्चमीरठन्त्याः रठन्तीभ्याम् रठन्तीभ्यः
षष्ठीरठन्त्याः रठन्त्योः रठन्तीनाम्
सप्तमीरठन्त्याम् रठन्त्योः रठन्तीषु

समास रठन्ति रठन्ती

अव्यय ॰रठन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria