सुबन्तावली ?रटन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारटन्ती रटन्त्यौ रटन्त्यः
सम्बोधनम्रटन्ति रटन्त्यौ रटन्त्यः
द्वितीयारटन्तीम् रटन्त्यौ रटन्तीः
तृतीयारटन्त्या रटन्तीभ्याम् रटन्तीभिः
चतुर्थीरटन्त्यै रटन्तीभ्याम् रटन्तीभ्यः
पञ्चमीरटन्त्याः रटन्तीभ्याम् रटन्तीभ्यः
षष्ठीरटन्त्याः रटन्त्योः रटन्तीनाम्
सप्तमीरटन्त्याम् रटन्त्योः रटन्तीषु

समास रटन्ति रटन्ती

अव्यय ॰रटन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria