सुबन्तावली ?रणयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारणयन्ती रणयन्त्यौ रणयन्त्यः
सम्बोधनम्रणयन्ति रणयन्त्यौ रणयन्त्यः
द्वितीयारणयन्तीम् रणयन्त्यौ रणयन्तीः
तृतीयारणयन्त्या रणयन्तीभ्याम् रणयन्तीभिः
चतुर्थीरणयन्त्यै रणयन्तीभ्याम् रणयन्तीभ्यः
पञ्चमीरणयन्त्याः रणयन्तीभ्याम् रणयन्तीभ्यः
षष्ठीरणयन्त्याः रणयन्त्योः रणयन्तीनाम्
सप्तमीरणयन्त्याम् रणयन्त्योः रणयन्तीषु

समास रणयन्ति रणयन्ती

अव्यय ॰रणयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria