सुबन्तावली ?रणयमान

Roma

पुमान्एकद्विबहु
प्रथमारणयमानः रणयमानौ रणयमानाः
सम्बोधनम्रणयमान रणयमानौ रणयमानाः
द्वितीयारणयमानम् रणयमानौ रणयमानान्
तृतीयारणयमानेन रणयमानाभ्याम् रणयमानैः रणयमानेभिः
चतुर्थीरणयमानाय रणयमानाभ्याम् रणयमानेभ्यः
पञ्चमीरणयमानात् रणयमानाभ्याम् रणयमानेभ्यः
षष्ठीरणयमानस्य रणयमानयोः रणयमानानाम्
सप्तमीरणयमाने रणयमानयोः रणयमानेषु

समास रणयमान

अव्यय ॰रणयमानम् ॰रणयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria