Declension table of raṇaraṇaka

Deva

NeuterSingularDualPlural
Nominativeraṇaraṇakam raṇaraṇake raṇaraṇakāni
Vocativeraṇaraṇaka raṇaraṇake raṇaraṇakāni
Accusativeraṇaraṇakam raṇaraṇake raṇaraṇakāni
Instrumentalraṇaraṇakena raṇaraṇakābhyām raṇaraṇakaiḥ
Dativeraṇaraṇakāya raṇaraṇakābhyām raṇaraṇakebhyaḥ
Ablativeraṇaraṇakāt raṇaraṇakābhyām raṇaraṇakebhyaḥ
Genitiveraṇaraṇakasya raṇaraṇakayoḥ raṇaraṇakānām
Locativeraṇaraṇake raṇaraṇakayoḥ raṇaraṇakeṣu

Compound raṇaraṇaka -

Adverb -raṇaraṇakam -raṇaraṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria