Declension table of raṇārjita

Deva

NeuterSingularDualPlural
Nominativeraṇārjitam raṇārjite raṇārjitāni
Vocativeraṇārjita raṇārjite raṇārjitāni
Accusativeraṇārjitam raṇārjite raṇārjitāni
Instrumentalraṇārjitena raṇārjitābhyām raṇārjitaiḥ
Dativeraṇārjitāya raṇārjitābhyām raṇārjitebhyaḥ
Ablativeraṇārjitāt raṇārjitābhyām raṇārjitebhyaḥ
Genitiveraṇārjitasya raṇārjitayoḥ raṇārjitānām
Locativeraṇārjite raṇārjitayoḥ raṇārjiteṣu

Compound raṇārjita -

Adverb -raṇārjitam -raṇārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria