Declension table of ?rañjayiṣyantī

Deva

FeminineSingularDualPlural
Nominativerañjayiṣyantī rañjayiṣyantyau rañjayiṣyantyaḥ
Vocativerañjayiṣyanti rañjayiṣyantyau rañjayiṣyantyaḥ
Accusativerañjayiṣyantīm rañjayiṣyantyau rañjayiṣyantīḥ
Instrumentalrañjayiṣyantyā rañjayiṣyantībhyām rañjayiṣyantībhiḥ
Dativerañjayiṣyantyai rañjayiṣyantībhyām rañjayiṣyantībhyaḥ
Ablativerañjayiṣyantyāḥ rañjayiṣyantībhyām rañjayiṣyantībhyaḥ
Genitiverañjayiṣyantyāḥ rañjayiṣyantyoḥ rañjayiṣyantīnām
Locativerañjayiṣyantyām rañjayiṣyantyoḥ rañjayiṣyantīṣu

Compound rañjayiṣyanti - rañjayiṣyantī -

Adverb -rañjayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria