सुबन्तावली ?रञ्जयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारञ्जयिष्यन्ती रञ्जयिष्यन्त्यौ रञ्जयिष्यन्त्यः
सम्बोधनम्रञ्जयिष्यन्ति रञ्जयिष्यन्त्यौ रञ्जयिष्यन्त्यः
द्वितीयारञ्जयिष्यन्तीम् रञ्जयिष्यन्त्यौ रञ्जयिष्यन्तीः
तृतीयारञ्जयिष्यन्त्या रञ्जयिष्यन्तीभ्याम् रञ्जयिष्यन्तीभिः
चतुर्थीरञ्जयिष्यन्त्यै रञ्जयिष्यन्तीभ्याम् रञ्जयिष्यन्तीभ्यः
पञ्चमीरञ्जयिष्यन्त्याः रञ्जयिष्यन्तीभ्याम् रञ्जयिष्यन्तीभ्यः
षष्ठीरञ्जयिष्यन्त्याः रञ्जयिष्यन्त्योः रञ्जयिष्यन्तीनाम्
सप्तमीरञ्जयिष्यन्त्याम् रञ्जयिष्यन्त्योः रञ्जयिष्यन्तीषु

समास रञ्जयिष्यन्ति रञ्जयिष्यन्ती

अव्यय ॰रञ्जयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria