Declension table of pyukṣṇa

Deva

NeuterSingularDualPlural
Nominativepyukṣṇam pyukṣṇe pyukṣṇāni
Vocativepyukṣṇa pyukṣṇe pyukṣṇāni
Accusativepyukṣṇam pyukṣṇe pyukṣṇāni
Instrumentalpyukṣṇena pyukṣṇābhyām pyukṣṇaiḥ
Dativepyukṣṇāya pyukṣṇābhyām pyukṣṇebhyaḥ
Ablativepyukṣṇāt pyukṣṇābhyām pyukṣṇebhyaḥ
Genitivepyukṣṇasya pyukṣṇayoḥ pyukṣṇānām
Locativepyukṣṇe pyukṣṇayoḥ pyukṣṇeṣu

Compound pyukṣṇa -

Adverb -pyukṣṇam -pyukṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria