Declension table of pūrvapadaprakṛtisvara

Deva

MasculineSingularDualPlural
Nominativepūrvapadaprakṛtisvaraḥ pūrvapadaprakṛtisvarau pūrvapadaprakṛtisvarāḥ
Vocativepūrvapadaprakṛtisvara pūrvapadaprakṛtisvarau pūrvapadaprakṛtisvarāḥ
Accusativepūrvapadaprakṛtisvaram pūrvapadaprakṛtisvarau pūrvapadaprakṛtisvarān
Instrumentalpūrvapadaprakṛtisvareṇa pūrvapadaprakṛtisvarābhyām pūrvapadaprakṛtisvaraiḥ pūrvapadaprakṛtisvarebhiḥ
Dativepūrvapadaprakṛtisvarāya pūrvapadaprakṛtisvarābhyām pūrvapadaprakṛtisvarebhyaḥ
Ablativepūrvapadaprakṛtisvarāt pūrvapadaprakṛtisvarābhyām pūrvapadaprakṛtisvarebhyaḥ
Genitivepūrvapadaprakṛtisvarasya pūrvapadaprakṛtisvarayoḥ pūrvapadaprakṛtisvarāṇām
Locativepūrvapadaprakṛtisvare pūrvapadaprakṛtisvarayoḥ pūrvapadaprakṛtisvareṣu

Compound pūrvapadaprakṛtisvara -

Adverb -pūrvapadaprakṛtisvaram -pūrvapadaprakṛtisvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria