सुबन्तावली पूर्वपदप्रकृतिस्वर

Roma

पुमान्एकद्विबहु
प्रथमापूर्वपदप्रकृतिस्वरः पूर्वपदप्रकृतिस्वरौ पूर्वपदप्रकृतिस्वराः
सम्बोधनम्पूर्वपदप्रकृतिस्वर पूर्वपदप्रकृतिस्वरौ पूर्वपदप्रकृतिस्वराः
द्वितीयापूर्वपदप्रकृतिस्वरम् पूर्वपदप्रकृतिस्वरौ पूर्वपदप्रकृतिस्वरान्
तृतीयापूर्वपदप्रकृतिस्वरेण पूर्वपदप्रकृतिस्वराभ्याम् पूर्वपदप्रकृतिस्वरैः पूर्वपदप्रकृतिस्वरेभिः
चतुर्थीपूर्वपदप्रकृतिस्वराय पूर्वपदप्रकृतिस्वराभ्याम् पूर्वपदप्रकृतिस्वरेभ्यः
पञ्चमीपूर्वपदप्रकृतिस्वरात् पूर्वपदप्रकृतिस्वराभ्याम् पूर्वपदप्रकृतिस्वरेभ्यः
षष्ठीपूर्वपदप्रकृतिस्वरस्य पूर्वपदप्रकृतिस्वरयोः पूर्वपदप्रकृतिस्वराणाम्
सप्तमीपूर्वपदप्रकृतिस्वरे पूर्वपदप्रकृतिस्वरयोः पूर्वपदप्रकृतिस्वरेषु

समास पूर्वपदप्रकृतिस्वर

अव्यय ॰पूर्वपदप्रकृतिस्वरम् ॰पूर्वपदप्रकृतिस्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria