Declension table of ?pūrvāhṇetanī

Deva

FeminineSingularDualPlural
Nominativepūrvāhṇetanī pūrvāhṇetanyau pūrvāhṇetanyaḥ
Vocativepūrvāhṇetani pūrvāhṇetanyau pūrvāhṇetanyaḥ
Accusativepūrvāhṇetanīm pūrvāhṇetanyau pūrvāhṇetanīḥ
Instrumentalpūrvāhṇetanyā pūrvāhṇetanībhyām pūrvāhṇetanībhiḥ
Dativepūrvāhṇetanyai pūrvāhṇetanībhyām pūrvāhṇetanībhyaḥ
Ablativepūrvāhṇetanyāḥ pūrvāhṇetanībhyām pūrvāhṇetanībhyaḥ
Genitivepūrvāhṇetanyāḥ pūrvāhṇetanyoḥ pūrvāhṇetanīnām
Locativepūrvāhṇetanyām pūrvāhṇetanyoḥ pūrvāhṇetanīṣu

Compound pūrvāhṇetani - pūrvāhṇetanī -

Adverb -pūrvāhṇetani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria