सुबन्तावली ?पूर्वाह्णेतनी

Roma

स्त्रीएकद्विबहु
प्रथमापूर्वाह्णेतनी पूर्वाह्णेतन्यौ पूर्वाह्णेतन्यः
सम्बोधनम्पूर्वाह्णेतनि पूर्वाह्णेतन्यौ पूर्वाह्णेतन्यः
द्वितीयापूर्वाह्णेतनीम् पूर्वाह्णेतन्यौ पूर्वाह्णेतनीः
तृतीयापूर्वाह्णेतन्या पूर्वाह्णेतनीभ्याम् पूर्वाह्णेतनीभिः
चतुर्थीपूर्वाह्णेतन्यै पूर्वाह्णेतनीभ्याम् पूर्वाह्णेतनीभ्यः
पञ्चमीपूर्वाह्णेतन्याः पूर्वाह्णेतनीभ्याम् पूर्वाह्णेतनीभ्यः
षष्ठीपूर्वाह्णेतन्याः पूर्वाह्णेतन्योः पूर्वाह्णेतनीनाम्
सप्तमीपूर्वाह्णेतन्याम् पूर्वाह्णेतन्योः पूर्वाह्णेतनीषु

समास पूर्वाह्णेतनि पूर्वाह्णेतनी

अव्यय ॰पूर्वाह्णेतनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria