सुबन्तावली पूर्वाह्णकृत

Roma

पुमान्एकद्विबहु
प्रथमापूर्वाह्णकृतः पूर्वाह्णकृतौ पूर्वाह्णकृताः
सम्बोधनम्पूर्वाह्णकृत पूर्वाह्णकृतौ पूर्वाह्णकृताः
द्वितीयापूर्वाह्णकृतम् पूर्वाह्णकृतौ पूर्वाह्णकृतान्
तृतीयापूर्वाह्णकृतेन पूर्वाह्णकृताभ्याम् पूर्वाह्णकृतैः पूर्वाह्णकृतेभिः
चतुर्थीपूर्वाह्णकृताय पूर्वाह्णकृताभ्याम् पूर्वाह्णकृतेभ्यः
पञ्चमीपूर्वाह्णकृतात् पूर्वाह्णकृताभ्याम् पूर्वाह्णकृतेभ्यः
षष्ठीपूर्वाह्णकृतस्य पूर्वाह्णकृतयोः पूर्वाह्णकृतानाम्
सप्तमीपूर्वाह्णकृते पूर्वाह्णकृतयोः पूर्वाह्णकृतेषु

समास पूर्वाह्णकृत

अव्यय ॰पूर्वाह्णकृतम् ॰पूर्वाह्णकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria