Declension table of pūrṇaghaṭa

Deva

MasculineSingularDualPlural
Nominativepūrṇaghaṭaḥ pūrṇaghaṭau pūrṇaghaṭāḥ
Vocativepūrṇaghaṭa pūrṇaghaṭau pūrṇaghaṭāḥ
Accusativepūrṇaghaṭam pūrṇaghaṭau pūrṇaghaṭān
Instrumentalpūrṇaghaṭena pūrṇaghaṭābhyām pūrṇaghaṭaiḥ pūrṇaghaṭebhiḥ
Dativepūrṇaghaṭāya pūrṇaghaṭābhyām pūrṇaghaṭebhyaḥ
Ablativepūrṇaghaṭāt pūrṇaghaṭābhyām pūrṇaghaṭebhyaḥ
Genitivepūrṇaghaṭasya pūrṇaghaṭayoḥ pūrṇaghaṭānām
Locativepūrṇaghaṭe pūrṇaghaṭayoḥ pūrṇaghaṭeṣu

Compound pūrṇaghaṭa -

Adverb -pūrṇaghaṭam -pūrṇaghaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria