Declension table of pūrṇaghaṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrṇaghaṭaḥ | pūrṇaghaṭau | pūrṇaghaṭāḥ |
Vocative | pūrṇaghaṭa | pūrṇaghaṭau | pūrṇaghaṭāḥ |
Accusative | pūrṇaghaṭam | pūrṇaghaṭau | pūrṇaghaṭān |
Instrumental | pūrṇaghaṭena | pūrṇaghaṭābhyām | pūrṇaghaṭaiḥ |
Dative | pūrṇaghaṭāya | pūrṇaghaṭābhyām | pūrṇaghaṭebhyaḥ |
Ablative | pūrṇaghaṭāt | pūrṇaghaṭābhyām | pūrṇaghaṭebhyaḥ |
Genitive | pūrṇaghaṭasya | pūrṇaghaṭayoḥ | pūrṇaghaṭānām |
Locative | pūrṇaghaṭe | pūrṇaghaṭayoḥ | pūrṇaghaṭeṣu |