सुबन्तावली पूर्णघट

Roma

पुमान्एकद्विबहु
प्रथमापूर्णघटः पूर्णघटौ पूर्णघटाः
सम्बोधनम्पूर्णघट पूर्णघटौ पूर्णघटाः
द्वितीयापूर्णघटम् पूर्णघटौ पूर्णघटान्
तृतीयापूर्णघटेन पूर्णघटाभ्याम् पूर्णघटैः पूर्णघटेभिः
चतुर्थीपूर्णघटाय पूर्णघटाभ्याम् पूर्णघटेभ्यः
पञ्चमीपूर्णघटात् पूर्णघटाभ्याम् पूर्णघटेभ्यः
षष्ठीपूर्णघटस्य पूर्णघटयोः पूर्णघटानाम्
सप्तमीपूर्णघटे पूर्णघटयोः पूर्णघटेषु

समास पूर्णघट

अव्यय ॰पूर्णघटम् ॰पूर्णघटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria