सुबन्तावली ?पूणयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापूणयिष्यन्ती पूणयिष्यन्त्यौ पूणयिष्यन्त्यः
सम्बोधनम्पूणयिष्यन्ति पूणयिष्यन्त्यौ पूणयिष्यन्त्यः
द्वितीयापूणयिष्यन्तीम् पूणयिष्यन्त्यौ पूणयिष्यन्तीः
तृतीयापूणयिष्यन्त्या पूणयिष्यन्तीभ्याम् पूणयिष्यन्तीभिः
चतुर्थीपूणयिष्यन्त्यै पूणयिष्यन्तीभ्याम् पूणयिष्यन्तीभ्यः
पञ्चमीपूणयिष्यन्त्याः पूणयिष्यन्तीभ्याम् पूणयिष्यन्तीभ्यः
षष्ठीपूणयिष्यन्त्याः पूणयिष्यन्त्योः पूणयिष्यन्तीनाम्
सप्तमीपूणयिष्यन्त्याम् पूणयिष्यन्त्योः पूणयिष्यन्तीषु

समास पूणयिष्यन्ति पूणयिष्यन्ती

अव्यय ॰पूणयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria