सुबन्तावली ?पुर्विष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापुर्विष्यमाणः पुर्विष्यमाणौ पुर्विष्यमाणाः
सम्बोधनम्पुर्विष्यमाण पुर्विष्यमाणौ पुर्विष्यमाणाः
द्वितीयापुर्विष्यमाणम् पुर्विष्यमाणौ पुर्विष्यमाणान्
तृतीयापुर्विष्यमाणेन पुर्विष्यमाणाभ्याम् पुर्विष्यमाणैः पुर्विष्यमाणेभिः
चतुर्थीपुर्विष्यमाणाय पुर्विष्यमाणाभ्याम् पुर्विष्यमाणेभ्यः
पञ्चमीपुर्विष्यमाणात् पुर्विष्यमाणाभ्याम् पुर्विष्यमाणेभ्यः
षष्ठीपुर्विष्यमाणस्य पुर्विष्यमाणयोः पुर्विष्यमाणानाम्
सप्तमीपुर्विष्यमाणे पुर्विष्यमाणयोः पुर्विष्यमाणेषु

समास पुर्विष्यमाण

अव्यय ॰पुर्विष्यमाणम् ॰पुर्विष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria