सुबन्तावली ?पुर्वयितव्य

Roma

पुमान्एकद्विबहु
प्रथमापुर्वयितव्यः पुर्वयितव्यौ पुर्वयितव्याः
सम्बोधनम्पुर्वयितव्य पुर्वयितव्यौ पुर्वयितव्याः
द्वितीयापुर्वयितव्यम् पुर्वयितव्यौ पुर्वयितव्यान्
तृतीयापुर्वयितव्येन पुर्वयितव्याभ्याम् पुर्वयितव्यैः पुर्वयितव्येभिः
चतुर्थीपुर्वयितव्याय पुर्वयितव्याभ्याम् पुर्वयितव्येभ्यः
पञ्चमीपुर्वयितव्यात् पुर्वयितव्याभ्याम् पुर्वयितव्येभ्यः
षष्ठीपुर्वयितव्यस्य पुर्वयितव्ययोः पुर्वयितव्यानाम्
सप्तमीपुर्वयितव्ये पुर्वयितव्ययोः पुर्वयितव्येषु

समास पुर्वयितव्य

अव्यय ॰पुर्वयितव्यम् ॰पुर्वयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria