सुबन्तावली पुरमथन

Roma

पुमान्एकद्विबहु
प्रथमापुरमथनः पुरमथनौ पुरमथनाः
सम्बोधनम्पुरमथन पुरमथनौ पुरमथनाः
द्वितीयापुरमथनम् पुरमथनौ पुरमथनान्
तृतीयापुरमथनेन पुरमथनाभ्याम् पुरमथनैः पुरमथनेभिः
चतुर्थीपुरमथनाय पुरमथनाभ्याम् पुरमथनेभ्यः
पञ्चमीपुरमथनात् पुरमथनाभ्याम् पुरमथनेभ्यः
षष्ठीपुरमथनस्य पुरमथनयोः पुरमथनानाम्
सप्तमीपुरमथने पुरमथनयोः पुरमथनेषु

समास पुरमथन

अव्यय ॰पुरमथनम् ॰पुरमथनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria