Declension table of ?pupūrṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepupūrṣyamāṇaḥ pupūrṣyamāṇau pupūrṣyamāṇāḥ
Vocativepupūrṣyamāṇa pupūrṣyamāṇau pupūrṣyamāṇāḥ
Accusativepupūrṣyamāṇam pupūrṣyamāṇau pupūrṣyamāṇān
Instrumentalpupūrṣyamāṇena pupūrṣyamāṇābhyām pupūrṣyamāṇaiḥ pupūrṣyamāṇebhiḥ
Dativepupūrṣyamāṇāya pupūrṣyamāṇābhyām pupūrṣyamāṇebhyaḥ
Ablativepupūrṣyamāṇāt pupūrṣyamāṇābhyām pupūrṣyamāṇebhyaḥ
Genitivepupūrṣyamāṇasya pupūrṣyamāṇayoḥ pupūrṣyamāṇānām
Locativepupūrṣyamāṇe pupūrṣyamāṇayoḥ pupūrṣyamāṇeṣu

Compound pupūrṣyamāṇa -

Adverb -pupūrṣyamāṇam -pupūrṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria