सुबन्तावली ?पुपूर्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापुपूर्ष्यमाणः पुपूर्ष्यमाणौ पुपूर्ष्यमाणाः
सम्बोधनम्पुपूर्ष्यमाण पुपूर्ष्यमाणौ पुपूर्ष्यमाणाः
द्वितीयापुपूर्ष्यमाणम् पुपूर्ष्यमाणौ पुपूर्ष्यमाणान्
तृतीयापुपूर्ष्यमाणेन पुपूर्ष्यमाणाभ्याम् पुपूर्ष्यमाणैः पुपूर्ष्यमाणेभिः
चतुर्थीपुपूर्ष्यमाणाय पुपूर्ष्यमाणाभ्याम् पुपूर्ष्यमाणेभ्यः
पञ्चमीपुपूर्ष्यमाणात् पुपूर्ष्यमाणाभ्याम् पुपूर्ष्यमाणेभ्यः
षष्ठीपुपूर्ष्यमाणस्य पुपूर्ष्यमाणयोः पुपूर्ष्यमाणानाम्
सप्तमीपुपूर्ष्यमाणे पुपूर्ष्यमाणयोः पुपूर्ष्यमाणेषु

समास पुपूर्ष्यमाण

अव्यय ॰पुपूर्ष्यमाणम् ॰पुपूर्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria