Declension table of ?puṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepuṭayiṣyantī puṭayiṣyantyau puṭayiṣyantyaḥ
Vocativepuṭayiṣyanti puṭayiṣyantyau puṭayiṣyantyaḥ
Accusativepuṭayiṣyantīm puṭayiṣyantyau puṭayiṣyantīḥ
Instrumentalpuṭayiṣyantyā puṭayiṣyantībhyām puṭayiṣyantībhiḥ
Dativepuṭayiṣyantyai puṭayiṣyantībhyām puṭayiṣyantībhyaḥ
Ablativepuṭayiṣyantyāḥ puṭayiṣyantībhyām puṭayiṣyantībhyaḥ
Genitivepuṭayiṣyantyāḥ puṭayiṣyantyoḥ puṭayiṣyantīnām
Locativepuṭayiṣyantyām puṭayiṣyantyoḥ puṭayiṣyantīṣu

Compound puṭayiṣyanti - puṭayiṣyantī -

Adverb -puṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria