सुबन्तावली ?पुटयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापुटयिष्यन्ती पुटयिष्यन्त्यौ पुटयिष्यन्त्यः
सम्बोधनम्पुटयिष्यन्ति पुटयिष्यन्त्यौ पुटयिष्यन्त्यः
द्वितीयापुटयिष्यन्तीम् पुटयिष्यन्त्यौ पुटयिष्यन्तीः
तृतीयापुटयिष्यन्त्या पुटयिष्यन्तीभ्याम् पुटयिष्यन्तीभिः
चतुर्थीपुटयिष्यन्त्यै पुटयिष्यन्तीभ्याम् पुटयिष्यन्तीभ्यः
पञ्चमीपुटयिष्यन्त्याः पुटयिष्यन्तीभ्याम् पुटयिष्यन्तीभ्यः
षष्ठीपुटयिष्यन्त्याः पुटयिष्यन्त्योः पुटयिष्यन्तीनाम्
सप्तमीपुटयिष्यन्त्याम् पुटयिष्यन्त्योः पुटयिष्यन्तीषु

समास पुटयिष्यन्ति पुटयिष्यन्ती

अव्यय ॰पुटयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria