Declension table of ?puṭṭayitavya

Deva

MasculineSingularDualPlural
Nominativepuṭṭayitavyaḥ puṭṭayitavyau puṭṭayitavyāḥ
Vocativepuṭṭayitavya puṭṭayitavyau puṭṭayitavyāḥ
Accusativepuṭṭayitavyam puṭṭayitavyau puṭṭayitavyān
Instrumentalpuṭṭayitavyena puṭṭayitavyābhyām puṭṭayitavyaiḥ puṭṭayitavyebhiḥ
Dativepuṭṭayitavyāya puṭṭayitavyābhyām puṭṭayitavyebhyaḥ
Ablativepuṭṭayitavyāt puṭṭayitavyābhyām puṭṭayitavyebhyaḥ
Genitivepuṭṭayitavyasya puṭṭayitavyayoḥ puṭṭayitavyānām
Locativepuṭṭayitavye puṭṭayitavyayoḥ puṭṭayitavyeṣu

Compound puṭṭayitavya -

Adverb -puṭṭayitavyam -puṭṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria