सुबन्तावली ?पुट्टयितव्य

Roma

पुमान्एकद्विबहु
प्रथमापुट्टयितव्यः पुट्टयितव्यौ पुट्टयितव्याः
सम्बोधनम्पुट्टयितव्य पुट्टयितव्यौ पुट्टयितव्याः
द्वितीयापुट्टयितव्यम् पुट्टयितव्यौ पुट्टयितव्यान्
तृतीयापुट्टयितव्येन पुट्टयितव्याभ्याम् पुट्टयितव्यैः पुट्टयितव्येभिः
चतुर्थीपुट्टयितव्याय पुट्टयितव्याभ्याम् पुट्टयितव्येभ्यः
पञ्चमीपुट्टयितव्यात् पुट्टयितव्याभ्याम् पुट्टयितव्येभ्यः
षष्ठीपुट्टयितव्यस्य पुट्टयितव्ययोः पुट्टयितव्यानाम्
सप्तमीपुट्टयितव्ये पुट्टयितव्ययोः पुट्टयितव्येषु

समास पुट्टयितव्य

अव्यय ॰पुट्टयितव्यम् ॰पुट्टयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria