Declension table of ?puṭṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepuṭṭayiṣyantī puṭṭayiṣyantyau puṭṭayiṣyantyaḥ
Vocativepuṭṭayiṣyanti puṭṭayiṣyantyau puṭṭayiṣyantyaḥ
Accusativepuṭṭayiṣyantīm puṭṭayiṣyantyau puṭṭayiṣyantīḥ
Instrumentalpuṭṭayiṣyantyā puṭṭayiṣyantībhyām puṭṭayiṣyantībhiḥ
Dativepuṭṭayiṣyantyai puṭṭayiṣyantībhyām puṭṭayiṣyantībhyaḥ
Ablativepuṭṭayiṣyantyāḥ puṭṭayiṣyantībhyām puṭṭayiṣyantībhyaḥ
Genitivepuṭṭayiṣyantyāḥ puṭṭayiṣyantyoḥ puṭṭayiṣyantīnām
Locativepuṭṭayiṣyantyām puṭṭayiṣyantyoḥ puṭṭayiṣyantīṣu

Compound puṭṭayiṣyanti - puṭṭayiṣyantī -

Adverb -puṭṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria