सुबन्तावली ?पुट्टयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापुट्टयिष्यन्ती पुट्टयिष्यन्त्यौ पुट्टयिष्यन्त्यः
सम्बोधनम्पुट्टयिष्यन्ति पुट्टयिष्यन्त्यौ पुट्टयिष्यन्त्यः
द्वितीयापुट्टयिष्यन्तीम् पुट्टयिष्यन्त्यौ पुट्टयिष्यन्तीः
तृतीयापुट्टयिष्यन्त्या पुट्टयिष्यन्तीभ्याम् पुट्टयिष्यन्तीभिः
चतुर्थीपुट्टयिष्यन्त्यै पुट्टयिष्यन्तीभ्याम् पुट्टयिष्यन्तीभ्यः
पञ्चमीपुट्टयिष्यन्त्याः पुट्टयिष्यन्तीभ्याम् पुट्टयिष्यन्तीभ्यः
षष्ठीपुट्टयिष्यन्त्याः पुट्टयिष्यन्त्योः पुट्टयिष्यन्तीनाम्
सप्तमीपुट्टयिष्यन्त्याम् पुट्टयिष्यन्त्योः पुट्टयिष्यन्तीषु

समास पुट्टयिष्यन्ति पुट्टयिष्यन्ती

अव्यय ॰पुट्टयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria