सुबन्तावली पुण्डरीकनयन

Roma

पुमान्एकद्विबहु
प्रथमापुण्डरीकनयनः पुण्डरीकनयनौ पुण्डरीकनयनाः
सम्बोधनम्पुण्डरीकनयन पुण्डरीकनयनौ पुण्डरीकनयनाः
द्वितीयापुण्डरीकनयनम् पुण्डरीकनयनौ पुण्डरीकनयनान्
तृतीयापुण्डरीकनयनेन पुण्डरीकनयनाभ्याम् पुण्डरीकनयनैः पुण्डरीकनयनेभिः
चतुर्थीपुण्डरीकनयनाय पुण्डरीकनयनाभ्याम् पुण्डरीकनयनेभ्यः
पञ्चमीपुण्डरीकनयनात् पुण्डरीकनयनाभ्याम् पुण्डरीकनयनेभ्यः
षष्ठीपुण्डरीकनयनस्य पुण्डरीकनयनयोः पुण्डरीकनयनानाम्
सप्तमीपुण्डरीकनयने पुण्डरीकनयनयोः पुण्डरीकनयनेषु

समास पुण्डरीकनयन

अव्यय ॰पुण्डरीकनयनम् ॰पुण्डरीकनयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria