सुबन्तावली प्रोत्तुङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाप्रोत्तुङ्गः प्रोत्तुङ्गौ प्रोत्तुङ्गाः
सम्बोधनम्प्रोत्तुङ्ग प्रोत्तुङ्गौ प्रोत्तुङ्गाः
द्वितीयाप्रोत्तुङ्गम् प्रोत्तुङ्गौ प्रोत्तुङ्गान्
तृतीयाप्रोत्तुङ्गेन प्रोत्तुङ्गाभ्याम् प्रोत्तुङ्गैः प्रोत्तुङ्गेभिः
चतुर्थीप्रोत्तुङ्गाय प्रोत्तुङ्गाभ्याम् प्रोत्तुङ्गेभ्यः
पञ्चमीप्रोत्तुङ्गात् प्रोत्तुङ्गाभ्याम् प्रोत्तुङ्गेभ्यः
षष्ठीप्रोत्तुङ्गस्य प्रोत्तुङ्गयोः प्रोत्तुङ्गानाम्
सप्तमीप्रोत्तुङ्गे प्रोत्तुङ्गयोः प्रोत्तुङ्गेषु

समास प्रोत्तुङ्ग

अव्यय ॰प्रोत्तुङ्गम् ॰प्रोत्तुङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria