Declension table of prokṣa

Deva

MasculineSingularDualPlural
Nominativeprokṣaḥ prokṣau prokṣāḥ
Vocativeprokṣa prokṣau prokṣāḥ
Accusativeprokṣam prokṣau prokṣān
Instrumentalprokṣeṇa prokṣābhyām prokṣaiḥ prokṣebhiḥ
Dativeprokṣāya prokṣābhyām prokṣebhyaḥ
Ablativeprokṣāt prokṣābhyām prokṣebhyaḥ
Genitiveprokṣasya prokṣayoḥ prokṣāṇām
Locativeprokṣe prokṣayoḥ prokṣeṣu

Compound prokṣa -

Adverb -prokṣam -prokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria