Declension table of prokṣaṇa

Deva

NeuterSingularDualPlural
Nominativeprokṣaṇam prokṣaṇe prokṣaṇāni
Vocativeprokṣaṇa prokṣaṇe prokṣaṇāni
Accusativeprokṣaṇam prokṣaṇe prokṣaṇāni
Instrumentalprokṣaṇena prokṣaṇābhyām prokṣaṇaiḥ
Dativeprokṣaṇāya prokṣaṇābhyām prokṣaṇebhyaḥ
Ablativeprokṣaṇāt prokṣaṇābhyām prokṣaṇebhyaḥ
Genitiveprokṣaṇasya prokṣaṇayoḥ prokṣaṇānām
Locativeprokṣaṇe prokṣaṇayoḥ prokṣaṇeṣu

Compound prokṣaṇa -

Adverb -prokṣaṇam -prokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria