Declension table of probhūta

Deva

NeuterSingularDualPlural
Nominativeprobhūtam probhūte probhūtāni
Vocativeprobhūta probhūte probhūtāni
Accusativeprobhūtam probhūte probhūtāni
Instrumentalprobhūtena probhūtābhyām probhūtaiḥ
Dativeprobhūtāya probhūtābhyām probhūtebhyaḥ
Ablativeprobhūtāt probhūtābhyām probhūtebhyaḥ
Genitiveprobhūtasya probhūtayoḥ probhūtānām
Locativeprobhūte probhūtayoḥ probhūteṣu

Compound probhūta -

Adverb -probhūtam -probhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria