Declension table of probhūta

Deva

MasculineSingularDualPlural
Nominativeprobhūtaḥ probhūtau probhūtāḥ
Vocativeprobhūta probhūtau probhūtāḥ
Accusativeprobhūtam probhūtau probhūtān
Instrumentalprobhūtena probhūtābhyām probhūtaiḥ
Dativeprobhūtāya probhūtābhyām probhūtebhyaḥ
Ablativeprobhūtāt probhūtābhyām probhūtebhyaḥ
Genitiveprobhūtasya probhūtayoḥ probhūtānām
Locativeprobhūte probhūtayoḥ probhūteṣu

Compound probhūta -

Adverb -probhūtam -probhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria