Declension table of ?proṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeproṣiṣyamāṇaḥ proṣiṣyamāṇau proṣiṣyamāṇāḥ
Vocativeproṣiṣyamāṇa proṣiṣyamāṇau proṣiṣyamāṇāḥ
Accusativeproṣiṣyamāṇam proṣiṣyamāṇau proṣiṣyamāṇān
Instrumentalproṣiṣyamāṇena proṣiṣyamāṇābhyām proṣiṣyamāṇaiḥ proṣiṣyamāṇebhiḥ
Dativeproṣiṣyamāṇāya proṣiṣyamāṇābhyām proṣiṣyamāṇebhyaḥ
Ablativeproṣiṣyamāṇāt proṣiṣyamāṇābhyām proṣiṣyamāṇebhyaḥ
Genitiveproṣiṣyamāṇasya proṣiṣyamāṇayoḥ proṣiṣyamāṇānām
Locativeproṣiṣyamāṇe proṣiṣyamāṇayoḥ proṣiṣyamāṇeṣu

Compound proṣiṣyamāṇa -

Adverb -proṣiṣyamāṇam -proṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria