सुबन्तावली ?प्रोषिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाप्रोषिष्यमाणः प्रोषिष्यमाणौ प्रोषिष्यमाणाः
सम्बोधनम्प्रोषिष्यमाण प्रोषिष्यमाणौ प्रोषिष्यमाणाः
द्वितीयाप्रोषिष्यमाणम् प्रोषिष्यमाणौ प्रोषिष्यमाणान्
तृतीयाप्रोषिष्यमाणेन प्रोषिष्यमाणाभ्याम् प्रोषिष्यमाणैः प्रोषिष्यमाणेभिः
चतुर्थीप्रोषिष्यमाणाय प्रोषिष्यमाणाभ्याम् प्रोषिष्यमाणेभ्यः
पञ्चमीप्रोषिष्यमाणात् प्रोषिष्यमाणाभ्याम् प्रोषिष्यमाणेभ्यः
षष्ठीप्रोषिष्यमाणस्य प्रोषिष्यमाणयोः प्रोषिष्यमाणानाम्
सप्तमीप्रोषिष्यमाणे प्रोषिष्यमाणयोः प्रोषिष्यमाणेषु

समास प्रोषिष्यमाण

अव्यय ॰प्रोषिष्यमाणम् ॰प्रोषिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria