Declension table of proṣṭhapadā

Deva

FeminineSingularDualPlural
Nominativeproṣṭhapadā proṣṭhapade proṣṭhapadāḥ
Vocativeproṣṭhapade proṣṭhapade proṣṭhapadāḥ
Accusativeproṣṭhapadām proṣṭhapade proṣṭhapadāḥ
Instrumentalproṣṭhapadayā proṣṭhapadābhyām proṣṭhapadābhiḥ
Dativeproṣṭhapadāyai proṣṭhapadābhyām proṣṭhapadābhyaḥ
Ablativeproṣṭhapadāyāḥ proṣṭhapadābhyām proṣṭhapadābhyaḥ
Genitiveproṣṭhapadāyāḥ proṣṭhapadayoḥ proṣṭhapadānām
Locativeproṣṭhapadāyām proṣṭhapadayoḥ proṣṭhapadāsu

Adverb -proṣṭhapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria