Declension table of priyavāc

Deva

MasculineSingularDualPlural
Nominativepriyavāk priyavācau priyavācaḥ
Vocativepriyavāk priyavācau priyavācaḥ
Accusativepriyavācam priyavācau priyavācaḥ
Instrumentalpriyavācā priyavāgbhyām priyavāgbhiḥ
Dativepriyavāce priyavāgbhyām priyavāgbhyaḥ
Ablativepriyavācaḥ priyavāgbhyām priyavāgbhyaḥ
Genitivepriyavācaḥ priyavācoḥ priyavācām
Locativepriyavāci priyavācoḥ priyavākṣu

Compound priyavāk -

Adverb -priyavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria