Declension table of priyatara

Deva

NeuterSingularDualPlural
Nominativepriyataram priyatare priyatarāṇi
Vocativepriyatara priyatare priyatarāṇi
Accusativepriyataram priyatare priyatarāṇi
Instrumentalpriyatareṇa priyatarābhyām priyataraiḥ
Dativepriyatarāya priyatarābhyām priyatarebhyaḥ
Ablativepriyatarāt priyatarābhyām priyatarebhyaḥ
Genitivepriyatarasya priyatarayoḥ priyatarāṇām
Locativepriyatare priyatarayoḥ priyatareṣu

Compound priyatara -

Adverb -priyataram -priyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria