Declension table of priyatamā

Deva

FeminineSingularDualPlural
Nominativepriyatamā priyatame priyatamāḥ
Vocativepriyatame priyatame priyatamāḥ
Accusativepriyatamām priyatame priyatamāḥ
Instrumentalpriyatamayā priyatamābhyām priyatamābhiḥ
Dativepriyatamāyai priyatamābhyām priyatamābhyaḥ
Ablativepriyatamāyāḥ priyatamābhyām priyatamābhyaḥ
Genitivepriyatamāyāḥ priyatamayoḥ priyatamānām
Locativepriyatamāyām priyatamayoḥ priyatamāsu

Adverb -priyatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria