Declension table of priyakarman

Deva

NeuterSingularDualPlural
Nominativepriyakarma priyakarmaṇī priyakarmāṇi
Vocativepriyakarman priyakarma priyakarmaṇī priyakarmāṇi
Accusativepriyakarma priyakarmaṇī priyakarmāṇi
Instrumentalpriyakarmaṇā priyakarmabhyām priyakarmabhiḥ
Dativepriyakarmaṇe priyakarmabhyām priyakarmabhyaḥ
Ablativepriyakarmaṇaḥ priyakarmabhyām priyakarmabhyaḥ
Genitivepriyakarmaṇaḥ priyakarmaṇoḥ priyakarmaṇām
Locativepriyakarmaṇi priyakarmaṇoḥ priyakarmasu

Compound priyakarma -

Adverb -priyakarma -priyakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria