Declension table of priyakāra

Deva

NeuterSingularDualPlural
Nominativepriyakāram priyakāre priyakārāṇi
Vocativepriyakāra priyakāre priyakārāṇi
Accusativepriyakāram priyakāre priyakārāṇi
Instrumentalpriyakāreṇa priyakārābhyām priyakāraiḥ
Dativepriyakārāya priyakārābhyām priyakārebhyaḥ
Ablativepriyakārāt priyakārābhyām priyakārebhyaḥ
Genitivepriyakārasya priyakārayoḥ priyakārāṇām
Locativepriyakāre priyakārayoḥ priyakāreṣu

Compound priyakāra -

Adverb -priyakāram -priyakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria