Declension table of priyakāraṇa

Deva

NeuterSingularDualPlural
Nominativepriyakāraṇam priyakāraṇe priyakāraṇāni
Vocativepriyakāraṇa priyakāraṇe priyakāraṇāni
Accusativepriyakāraṇam priyakāraṇe priyakāraṇāni
Instrumentalpriyakāraṇena priyakāraṇābhyām priyakāraṇaiḥ
Dativepriyakāraṇāya priyakāraṇābhyām priyakāraṇebhyaḥ
Ablativepriyakāraṇāt priyakāraṇābhyām priyakāraṇebhyaḥ
Genitivepriyakāraṇasya priyakāraṇayoḥ priyakāraṇānām
Locativepriyakāraṇe priyakāraṇayoḥ priyakāraṇeṣu

Compound priyakāraṇa -

Adverb -priyakāraṇam -priyakāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria