Declension table of priyakāmya

Deva

MasculineSingularDualPlural
Nominativepriyakāmyaḥ priyakāmyau priyakāmyāḥ
Vocativepriyakāmya priyakāmyau priyakāmyāḥ
Accusativepriyakāmyam priyakāmyau priyakāmyān
Instrumentalpriyakāmyeṇa priyakāmyābhyām priyakāmyaiḥ priyakāmyebhiḥ
Dativepriyakāmyāya priyakāmyābhyām priyakāmyebhyaḥ
Ablativepriyakāmyāt priyakāmyābhyām priyakāmyebhyaḥ
Genitivepriyakāmyasya priyakāmyayoḥ priyakāmyāṇām
Locativepriyakāmye priyakāmyayoḥ priyakāmyeṣu

Compound priyakāmya -

Adverb -priyakāmyam -priyakāmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria