Declension table of priyakṛttama

Deva

NeuterSingularDualPlural
Nominativepriyakṛttamam priyakṛttame priyakṛttamāni
Vocativepriyakṛttama priyakṛttame priyakṛttamāni
Accusativepriyakṛttamam priyakṛttame priyakṛttamāni
Instrumentalpriyakṛttamena priyakṛttamābhyām priyakṛttamaiḥ
Dativepriyakṛttamāya priyakṛttamābhyām priyakṛttamebhyaḥ
Ablativepriyakṛttamāt priyakṛttamābhyām priyakṛttamebhyaḥ
Genitivepriyakṛttamasya priyakṛttamayoḥ priyakṛttamānām
Locativepriyakṛttame priyakṛttamayoḥ priyakṛttameṣu

Compound priyakṛttama -

Adverb -priyakṛttamam -priyakṛttamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria