Declension table of priyakṛttamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | priyakṛttamaḥ | priyakṛttamau | priyakṛttamāḥ |
Vocative | priyakṛttama | priyakṛttamau | priyakṛttamāḥ |
Accusative | priyakṛttamam | priyakṛttamau | priyakṛttamān |
Instrumental | priyakṛttamena | priyakṛttamābhyām | priyakṛttamaiḥ priyakṛttamebhiḥ |
Dative | priyakṛttamāya | priyakṛttamābhyām | priyakṛttamebhyaḥ |
Ablative | priyakṛttamāt | priyakṛttamābhyām | priyakṛttamebhyaḥ |
Genitive | priyakṛttamasya | priyakṛttamayoḥ | priyakṛttamānām |
Locative | priyakṛttame | priyakṛttamayoḥ | priyakṛttameṣu |