Declension table of priyakṛttama

Deva

MasculineSingularDualPlural
Nominativepriyakṛttamaḥ priyakṛttamau priyakṛttamāḥ
Vocativepriyakṛttama priyakṛttamau priyakṛttamāḥ
Accusativepriyakṛttamam priyakṛttamau priyakṛttamān
Instrumentalpriyakṛttamena priyakṛttamābhyām priyakṛttamaiḥ priyakṛttamebhiḥ
Dativepriyakṛttamāya priyakṛttamābhyām priyakṛttamebhyaḥ
Ablativepriyakṛttamāt priyakṛttamābhyām priyakṛttamebhyaḥ
Genitivepriyakṛttamasya priyakṛttamayoḥ priyakṛttamānām
Locativepriyakṛttame priyakṛttamayoḥ priyakṛttameṣu

Compound priyakṛttama -

Adverb -priyakṛttamam -priyakṛttamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria