Declension table of priyakṛtDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | priyakṛt | priyakṛtī | priyakṛnti |
Vocative | priyakṛt | priyakṛtī | priyakṛnti |
Accusative | priyakṛt | priyakṛtī | priyakṛnti |
Instrumental | priyakṛtā | priyakṛdbhyām | priyakṛdbhiḥ |
Dative | priyakṛte | priyakṛdbhyām | priyakṛdbhyaḥ |
Ablative | priyakṛtaḥ | priyakṛdbhyām | priyakṛdbhyaḥ |
Genitive | priyakṛtaḥ | priyakṛtoḥ | priyakṛtām |
Locative | priyakṛti | priyakṛtoḥ | priyakṛtsu |