Declension table of priyakṛt

Deva

NeuterSingularDualPlural
Nominativepriyakṛt priyakṛtī priyakṛnti
Vocativepriyakṛt priyakṛtī priyakṛnti
Accusativepriyakṛt priyakṛtī priyakṛnti
Instrumentalpriyakṛtā priyakṛdbhyām priyakṛdbhiḥ
Dativepriyakṛte priyakṛdbhyām priyakṛdbhyaḥ
Ablativepriyakṛtaḥ priyakṛdbhyām priyakṛdbhyaḥ
Genitivepriyakṛtaḥ priyakṛtoḥ priyakṛtām
Locativepriyakṛti priyakṛtoḥ priyakṛtsu

Compound priyakṛt -

Adverb -priyakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria